HANUMĀN CHĀLĪSĀ


dohā
śrī guru chara
a saroja raja nijamana mukura sudhāri |
vara
au raghuvara vimalayaśa jo dāyaka phalachāri
buddhihīna tanujānikai sumirau pavana kumāra |
bala buddhi vidyā dehu mohi harahu kaleśa vikār


dhyānam
gośhpadīkta vārāśi maśakīkta rākśhasam |
rāmāya
a mahāmālā ratna vande anilātmajam
yatra yatra raghunātha kīrtana
tatra tatra ktamastakāñjalim |
bhāśhpavāri paripūr
a lochana māruti namata rākśhasāntakam

chaupāī
jaya hanumāna GYāna gua sāgara |
jaya kapīśa tihu loka ujāgara
1

rāmadūta atulita baladhāmā |
añjani putra pavanasuta nāmā
2

mahāvīra vikrama bajara
gī |
kumati nivāra sumati ke sa
3

kañchana vara
a virāja suveśā |
kānana ku
ṇḍala kuñchita keśā 4

hāthavajra au dh
vajā virājai |
kānthe mūñja janevū sājai
5

śa
kara suvana kesarī nandana |
teja pratāpa mahājaga vandana
6

vidyāvāna gu
ī ati chātura |
rāma kāja karive ko ātura
7

prabhu charitra sunive ko rasiyā |
rāmalakhana sītā mana basiyā
8

sūkśhma
rūpadhari siyahi dikhāvā |
vika
a rūpadhari laka jarāvā 9

bhīma rūpadhari asura sa
hāre |
rāmachandra ke kāja sa
vāre 10

lāya sañjīvana lakhana jiyāye |
śrī raghuvīra haraśhi uralāye
11

raghupati kīnhī bahuta ba
āyī |
tuma mama priya bharat
ahi sama bhāyī 12

sahasa vadana tumharo yaśagāvai |
asa kahi śrīpati ka
ṇṭha lagāvai 13

sanakādika brahmādi munīśā |
nārada śārada sahita ahīśā
14

yama kubera digapāla jahā
te |
kavi kovida kahi sake kahā
te 15

tuma upakāra sugrīvahi k
īnhā |
rāma milāya rājapada dīnhā
16

tumharo mantra vibhīśha
a mānā |
la
keśvara bhaye saba jaga jānā 17

yuga sahasra yojana para bhānū |
līlyo tāhi madhura phala jānū
18

prabhu mudrikā meli mukha māhī |
jaladhi lā
ghi gaye acharaja nāhī 19

durgama kāja jagata ke jete |
sugama anugraha tumhare tete
20

rāma duāre tuma rakhavāre |
hota na āGYā binu paisāre
21

saba sukha lahai tumhārī śara
ā |
tuma rakśhaka kāhū ko
ara nā 22

āpana teja tumhāro āpai |
tīno
loka hāka te kāmpai 23

bhūta piśācha nika
a nahi āvai |
mahavīra jaba nāma sunāvai
24

nāsai roga harai saba pīrā |
japata nirantara hanumata vīrā
25

sa
kaa se hanumāna Chuāvai |
mana krama vachana dhyāna jo lāvai
26

saba para rāma tapasvī rājā |
tina
ke kāja sakala tuma sājā 27

aura manoradha jo koyi lāvai |
tāsu amita jīvana phala pāvai
28

chāro yuga paritāpa tumhārā |
hai parasiddha jagata ujiyārā
29

sādhu santa ke tuma rakhavāre |
asura nikandana rāma dulāre
30

aśh
hasiddhi nava nidhi ke dātā |
asa vara dīnha jānakī mātā
31

rāma rasāyana tumhāre pāsā |
sāda raho raghupati ke dāsā
32

tumhare bhajana rāmako pāvai |
janma janma ke dukha bisarāvai
33

anta kāla raghuvara purajāyī |
jahā
janma haribhakta kahāyī 34

a
ura devatā chitta na dharayī |
hanumata seyi sarva sukha karayī
35

sa
kaa kaai miai saba pīrā |
jo sumirai hanumata bala vīrā
36

jai jai jai hanumāna gosāyī |
k
pā karo gurudeva kī nāyī 37

jo śata vāra pā
ha kara koyī |
Chū
ahi bandi mahā sukha hoyī 38

jo yaha pa
ai hanumāna chālīsā |
hoya siddhi sākhī gaurīśā
39

tulasīdāsa sadā hari cherā |
kījai nātha h
daya maha erā 40

dohā
pavana tanaya sakaa haraa - magaa mūrati rūp |
rāma lakhana sītā sahita - h
daya basahu surabhūp
siyāvara rāmachandrakī jaya | pavanasuta hanumānakī jaya | bolo bhāyī saba santanakī jaya
|